A 92-17 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/17
Title: Pāṇḍavagītā
Dimensions: 16.5 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3815
Remarks:


Reel No. A 92-17 Inventory No. 52301

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, marginal damage

Size 16.5 x 10.0 cm

Folios 12

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/3815

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pāṃḍava uvāca (!) ||

prahlādanārada(2)parāśarapuṃḍarīka-

vyāsāṃbarīṣaśukaśaunakabhī(3)ṣmakādyāḥ ||

rukmāṃgadārjunavasiṣṭa (!)vibhīṣaṇā(4)dyā

etān ahaṃ paramabhāgavatān namāmi || 1 ||

lo(5)maharṣaṇa uvāca ||

dharmo vivardhati yudhiṣtira (!)kī(6)rttanena ||

pāpaṃ praṇaśyati vṛkodarakīrttanena ||

śa(7)trur vinaśyati dhanaṃjayakīrttanena

mādrīsutau ka(8)thayatāṃ na bhavaṃti rogāḥ || 2 || (fol. 1v1–8)

End

vāsanā (!) vāsudevasya vāsitaṃ bhuvanatrayaṃ ||

sa(2)rvabhūtanivāsīnāṃ (!) vāsudeva namostu te || 88 ||

(3)aparādhasahasrāṇiI kriyate (!) harniśaṃ mayā ||

dā(4)soham iti māṃ matvā kṣamasva parameśvara || 89 ||

(5)yaḥ paṭhet prātar utthāya vaiṣṇavaṃ stotram uttamaṃ ||

(6)sa ca pāpavinirmukto viṣṇulokaṃ sa gachati (!) || (7) || 90 || (fol. 12v1–6)

Colophon

iti śrīpāṃḍavagītā saṃpūrṇaṃ (!) śrīr astu || (fol. 12v7)

Microfilm Details

Reel No. A 92/17

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-06-2005

Bibliography